Declension table of ?anudvāta

Deva

NeuterSingularDualPlural
Nominativeanudvātam anudvāte anudvātāni
Vocativeanudvāta anudvāte anudvātāni
Accusativeanudvātam anudvāte anudvātāni
Instrumentalanudvātena anudvātābhyām anudvātaiḥ
Dativeanudvātāya anudvātābhyām anudvātebhyaḥ
Ablativeanudvātāt anudvātābhyām anudvātebhyaḥ
Genitiveanudvātasya anudvātayoḥ anudvātānām
Locativeanudvāte anudvātayoḥ anudvāteṣu

Compound anudvāta -

Adverb -anudvātam -anudvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria