Declension table of ?anudvāta

Deva

MasculineSingularDualPlural
Nominativeanudvātaḥ anudvātau anudvātāḥ
Vocativeanudvāta anudvātau anudvātāḥ
Accusativeanudvātam anudvātau anudvātān
Instrumentalanudvātena anudvātābhyām anudvātaiḥ anudvātebhiḥ
Dativeanudvātāya anudvātābhyām anudvātebhyaḥ
Ablativeanudvātāt anudvātābhyām anudvātebhyaḥ
Genitiveanudvātasya anudvātayoḥ anudvātānām
Locativeanudvāte anudvātayoḥ anudvāteṣu

Compound anudvāta -

Adverb -anudvātam -anudvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria