Declension table of ?anudvāha

Deva

MasculineSingularDualPlural
Nominativeanudvāhaḥ anudvāhau anudvāhāḥ
Vocativeanudvāha anudvāhau anudvāhāḥ
Accusativeanudvāham anudvāhau anudvāhān
Instrumentalanudvāhena anudvāhābhyām anudvāhaiḥ anudvāhebhiḥ
Dativeanudvāhāya anudvāhābhyām anudvāhebhyaḥ
Ablativeanudvāhāt anudvāhābhyām anudvāhebhyaḥ
Genitiveanudvāhasya anudvāhayoḥ anudvāhānām
Locativeanudvāhe anudvāhayoḥ anudvāheṣu

Compound anudvāha -

Adverb -anudvāham -anudvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria