Declension table of ?anudrutā

Deva

FeminineSingularDualPlural
Nominativeanudrutā anudrute anudrutāḥ
Vocativeanudrute anudrute anudrutāḥ
Accusativeanudrutām anudrute anudrutāḥ
Instrumentalanudrutayā anudrutābhyām anudrutābhiḥ
Dativeanudrutāyai anudrutābhyām anudrutābhyaḥ
Ablativeanudrutāyāḥ anudrutābhyām anudrutābhyaḥ
Genitiveanudrutāyāḥ anudrutayoḥ anudrutānām
Locativeanudrutāyām anudrutayoḥ anudrutāsu

Adverb -anudrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria