Declension table of anudruta

Deva

MasculineSingularDualPlural
Nominativeanudrutaḥ anudrutau anudrutāḥ
Vocativeanudruta anudrutau anudrutāḥ
Accusativeanudrutam anudrutau anudrutān
Instrumentalanudrutena anudrutābhyām anudrutaiḥ anudrutebhiḥ
Dativeanudrutāya anudrutābhyām anudrutebhyaḥ
Ablativeanudrutāt anudrutābhyām anudrutebhyaḥ
Genitiveanudrutasya anudrutayoḥ anudrutānām
Locativeanudrute anudrutayoḥ anudruteṣu

Compound anudruta -

Adverb -anudrutam -anudrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria