Declension table of ?anudraṣṭavya

Deva

NeuterSingularDualPlural
Nominativeanudraṣṭavyam anudraṣṭavye anudraṣṭavyāni
Vocativeanudraṣṭavya anudraṣṭavye anudraṣṭavyāni
Accusativeanudraṣṭavyam anudraṣṭavye anudraṣṭavyāni
Instrumentalanudraṣṭavyena anudraṣṭavyābhyām anudraṣṭavyaiḥ
Dativeanudraṣṭavyāya anudraṣṭavyābhyām anudraṣṭavyebhyaḥ
Ablativeanudraṣṭavyāt anudraṣṭavyābhyām anudraṣṭavyebhyaḥ
Genitiveanudraṣṭavyasya anudraṣṭavyayoḥ anudraṣṭavyānām
Locativeanudraṣṭavye anudraṣṭavyayoḥ anudraṣṭavyeṣu

Compound anudraṣṭavya -

Adverb -anudraṣṭavyam -anudraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria