Declension table of ?anudigdhā

Deva

FeminineSingularDualPlural
Nominativeanudigdhā anudigdhe anudigdhāḥ
Vocativeanudigdhe anudigdhe anudigdhāḥ
Accusativeanudigdhām anudigdhe anudigdhāḥ
Instrumentalanudigdhayā anudigdhābhyām anudigdhābhiḥ
Dativeanudigdhāyai anudigdhābhyām anudigdhābhyaḥ
Ablativeanudigdhāyāḥ anudigdhābhyām anudigdhābhyaḥ
Genitiveanudigdhāyāḥ anudigdhayoḥ anudigdhānām
Locativeanudigdhāyām anudigdhayoḥ anudigdhāsu

Adverb -anudigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria