Declension table of ?anudhyāyin

Deva

NeuterSingularDualPlural
Nominativeanudhyāyi anudhyāyinī anudhyāyīni
Vocativeanudhyāyin anudhyāyi anudhyāyinī anudhyāyīni
Accusativeanudhyāyi anudhyāyinī anudhyāyīni
Instrumentalanudhyāyinā anudhyāyibhyām anudhyāyibhiḥ
Dativeanudhyāyine anudhyāyibhyām anudhyāyibhyaḥ
Ablativeanudhyāyinaḥ anudhyāyibhyām anudhyāyibhyaḥ
Genitiveanudhyāyinaḥ anudhyāyinoḥ anudhyāyinām
Locativeanudhyāyini anudhyāyinoḥ anudhyāyiṣu

Compound anudhyāyi -

Adverb -anudhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria