Declension table of ?anudhūpitā

Deva

FeminineSingularDualPlural
Nominativeanudhūpitā anudhūpite anudhūpitāḥ
Vocativeanudhūpite anudhūpite anudhūpitāḥ
Accusativeanudhūpitām anudhūpite anudhūpitāḥ
Instrumentalanudhūpitayā anudhūpitābhyām anudhūpitābhiḥ
Dativeanudhūpitāyai anudhūpitābhyām anudhūpitābhyaḥ
Ablativeanudhūpitāyāḥ anudhūpitābhyām anudhūpitābhyaḥ
Genitiveanudhūpitāyāḥ anudhūpitayoḥ anudhūpitānām
Locativeanudhūpitāyām anudhūpitayoḥ anudhūpitāsu

Adverb -anudhūpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria