Declension table of ?anudhūpita

Deva

NeuterSingularDualPlural
Nominativeanudhūpitam anudhūpite anudhūpitāni
Vocativeanudhūpita anudhūpite anudhūpitāni
Accusativeanudhūpitam anudhūpite anudhūpitāni
Instrumentalanudhūpitena anudhūpitābhyām anudhūpitaiḥ
Dativeanudhūpitāya anudhūpitābhyām anudhūpitebhyaḥ
Ablativeanudhūpitāt anudhūpitābhyām anudhūpitebhyaḥ
Genitiveanudhūpitasya anudhūpitayoḥ anudhūpitānām
Locativeanudhūpite anudhūpitayoḥ anudhūpiteṣu

Compound anudhūpita -

Adverb -anudhūpitam -anudhūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria