Declension table of ?anudhūpita

Deva

MasculineSingularDualPlural
Nominativeanudhūpitaḥ anudhūpitau anudhūpitāḥ
Vocativeanudhūpita anudhūpitau anudhūpitāḥ
Accusativeanudhūpitam anudhūpitau anudhūpitān
Instrumentalanudhūpitena anudhūpitābhyām anudhūpitaiḥ anudhūpitebhiḥ
Dativeanudhūpitāya anudhūpitābhyām anudhūpitebhyaḥ
Ablativeanudhūpitāt anudhūpitābhyām anudhūpitebhyaḥ
Genitiveanudhūpitasya anudhūpitayoḥ anudhūpitānām
Locativeanudhūpite anudhūpitayoḥ anudhūpiteṣu

Compound anudhūpita -

Adverb -anudhūpitam -anudhūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria