Declension table of ?anudhāvitā

Deva

FeminineSingularDualPlural
Nominativeanudhāvitā anudhāvite anudhāvitāḥ
Vocativeanudhāvite anudhāvite anudhāvitāḥ
Accusativeanudhāvitām anudhāvite anudhāvitāḥ
Instrumentalanudhāvitayā anudhāvitābhyām anudhāvitābhiḥ
Dativeanudhāvitāyai anudhāvitābhyām anudhāvitābhyaḥ
Ablativeanudhāvitāyāḥ anudhāvitābhyām anudhāvitābhyaḥ
Genitiveanudhāvitāyāḥ anudhāvitayoḥ anudhāvitānām
Locativeanudhāvitāyām anudhāvitayoḥ anudhāvitāsu

Adverb -anudhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria