Declension table of ?anudhāvita

Deva

NeuterSingularDualPlural
Nominativeanudhāvitam anudhāvite anudhāvitāni
Vocativeanudhāvita anudhāvite anudhāvitāni
Accusativeanudhāvitam anudhāvite anudhāvitāni
Instrumentalanudhāvitena anudhāvitābhyām anudhāvitaiḥ
Dativeanudhāvitāya anudhāvitābhyām anudhāvitebhyaḥ
Ablativeanudhāvitāt anudhāvitābhyām anudhāvitebhyaḥ
Genitiveanudhāvitasya anudhāvitayoḥ anudhāvitānām
Locativeanudhāvite anudhāvitayoḥ anudhāviteṣu

Compound anudhāvita -

Adverb -anudhāvitam -anudhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria