Declension table of ?anudhāvita

Deva

MasculineSingularDualPlural
Nominativeanudhāvitaḥ anudhāvitau anudhāvitāḥ
Vocativeanudhāvita anudhāvitau anudhāvitāḥ
Accusativeanudhāvitam anudhāvitau anudhāvitān
Instrumentalanudhāvitena anudhāvitābhyām anudhāvitaiḥ anudhāvitebhiḥ
Dativeanudhāvitāya anudhāvitābhyām anudhāvitebhyaḥ
Ablativeanudhāvitāt anudhāvitābhyām anudhāvitebhyaḥ
Genitiveanudhāvitasya anudhāvitayoḥ anudhāvitānām
Locativeanudhāvite anudhāvitayoḥ anudhāviteṣu

Compound anudhāvita -

Adverb -anudhāvitam -anudhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria