Declension table of ?anudgīrṇa

Deva

MasculineSingularDualPlural
Nominativeanudgīrṇaḥ anudgīrṇau anudgīrṇāḥ
Vocativeanudgīrṇa anudgīrṇau anudgīrṇāḥ
Accusativeanudgīrṇam anudgīrṇau anudgīrṇān
Instrumentalanudgīrṇena anudgīrṇābhyām anudgīrṇaiḥ anudgīrṇebhiḥ
Dativeanudgīrṇāya anudgīrṇābhyām anudgīrṇebhyaḥ
Ablativeanudgīrṇāt anudgīrṇābhyām anudgīrṇebhyaḥ
Genitiveanudgīrṇasya anudgīrṇayoḥ anudgīrṇānām
Locativeanudgīrṇe anudgīrṇayoḥ anudgīrṇeṣu

Compound anudgīrṇa -

Adverb -anudgīrṇam -anudgīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria