Declension table of ?anudghāta

Deva

MasculineSingularDualPlural
Nominativeanudghātaḥ anudghātau anudghātāḥ
Vocativeanudghāta anudghātau anudghātāḥ
Accusativeanudghātam anudghātau anudghātān
Instrumentalanudghātena anudghātābhyām anudghātaiḥ anudghātebhiḥ
Dativeanudghātāya anudghātābhyām anudghātebhyaḥ
Ablativeanudghātāt anudghātābhyām anudghātebhyaḥ
Genitiveanudghātasya anudghātayoḥ anudghātānām
Locativeanudghāte anudghātayoḥ anudghāteṣu

Compound anudghāta -

Adverb -anudghātam -anudghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria