Declension table of ?anudgṛhṇat

Deva

NeuterSingularDualPlural
Nominativeanudgṛhṇat anudgṛhṇantī anudgṛhṇatī anudgṛhṇanti
Vocativeanudgṛhṇat anudgṛhṇantī anudgṛhṇatī anudgṛhṇanti
Accusativeanudgṛhṇat anudgṛhṇantī anudgṛhṇatī anudgṛhṇanti
Instrumentalanudgṛhṇatā anudgṛhṇadbhyām anudgṛhṇadbhiḥ
Dativeanudgṛhṇate anudgṛhṇadbhyām anudgṛhṇadbhyaḥ
Ablativeanudgṛhṇataḥ anudgṛhṇadbhyām anudgṛhṇadbhyaḥ
Genitiveanudgṛhṇataḥ anudgṛhṇatoḥ anudgṛhṇatām
Locativeanudgṛhṇati anudgṛhṇatoḥ anudgṛhṇatsu

Adverb -anudgṛhṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria