Declension table of ?anudgṛhṇat

Deva

MasculineSingularDualPlural
Nominativeanudgṛhṇan anudgṛhṇantau anudgṛhṇantaḥ
Vocativeanudgṛhṇan anudgṛhṇantau anudgṛhṇantaḥ
Accusativeanudgṛhṇantam anudgṛhṇantau anudgṛhṇataḥ
Instrumentalanudgṛhṇatā anudgṛhṇadbhyām anudgṛhṇadbhiḥ
Dativeanudgṛhṇate anudgṛhṇadbhyām anudgṛhṇadbhyaḥ
Ablativeanudgṛhṇataḥ anudgṛhṇadbhyām anudgṛhṇadbhyaḥ
Genitiveanudgṛhṇataḥ anudgṛhṇatoḥ anudgṛhṇatām
Locativeanudgṛhṇati anudgṛhṇatoḥ anudgṛhṇatsu

Compound anudgṛhṇat -

Adverb -anudgṛhṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria