Declension table of ?anuddhatā

Deva

FeminineSingularDualPlural
Nominativeanuddhatā anuddhate anuddhatāḥ
Vocativeanuddhate anuddhate anuddhatāḥ
Accusativeanuddhatām anuddhate anuddhatāḥ
Instrumentalanuddhatayā anuddhatābhyām anuddhatābhiḥ
Dativeanuddhatāyai anuddhatābhyām anuddhatābhyaḥ
Ablativeanuddhatāyāḥ anuddhatābhyām anuddhatābhyaḥ
Genitiveanuddhatāyāḥ anuddhatayoḥ anuddhatānām
Locativeanuddhatāyām anuddhatayoḥ anuddhatāsu

Adverb -anuddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria