Declension table of ?anuddhata

Deva

MasculineSingularDualPlural
Nominativeanuddhataḥ anuddhatau anuddhatāḥ
Vocativeanuddhata anuddhatau anuddhatāḥ
Accusativeanuddhatam anuddhatau anuddhatān
Instrumentalanuddhatena anuddhatābhyām anuddhataiḥ anuddhatebhiḥ
Dativeanuddhatāya anuddhatābhyām anuddhatebhyaḥ
Ablativeanuddhatāt anuddhatābhyām anuddhatebhyaḥ
Genitiveanuddhatasya anuddhatayoḥ anuddhatānām
Locativeanuddhate anuddhatayoḥ anuddhateṣu

Compound anuddhata -

Adverb -anuddhatam -anuddhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria