Declension table of ?anuddhāra

Deva

MasculineSingularDualPlural
Nominativeanuddhāraḥ anuddhārau anuddhārāḥ
Vocativeanuddhāra anuddhārau anuddhārāḥ
Accusativeanuddhāram anuddhārau anuddhārān
Instrumentalanuddhāreṇa anuddhārābhyām anuddhāraiḥ anuddhārebhiḥ
Dativeanuddhārāya anuddhārābhyām anuddhārebhyaḥ
Ablativeanuddhārāt anuddhārābhyām anuddhārebhyaḥ
Genitiveanuddhārasya anuddhārayoḥ anuddhārāṇām
Locativeanuddhāre anuddhārayoḥ anuddhāreṣu

Compound anuddhāra -

Adverb -anuddhāram -anuddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria