Declension table of ?anuddhāna

Deva

NeuterSingularDualPlural
Nominativeanuddhānam anuddhāne anuddhānāni
Vocativeanuddhāna anuddhāne anuddhānāni
Accusativeanuddhānam anuddhāne anuddhānāni
Instrumentalanuddhānena anuddhānābhyām anuddhānaiḥ
Dativeanuddhānāya anuddhānābhyām anuddhānebhyaḥ
Ablativeanuddhānāt anuddhānābhyām anuddhānebhyaḥ
Genitiveanuddhānasya anuddhānayoḥ anuddhānānām
Locativeanuddhāne anuddhānayoḥ anuddhāneṣu

Compound anuddhāna -

Adverb -anuddhānam -anuddhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria