Declension table of ?anuddhṛta

Deva

NeuterSingularDualPlural
Nominativeanuddhṛtam anuddhṛte anuddhṛtāni
Vocativeanuddhṛta anuddhṛte anuddhṛtāni
Accusativeanuddhṛtam anuddhṛte anuddhṛtāni
Instrumentalanuddhṛtena anuddhṛtābhyām anuddhṛtaiḥ
Dativeanuddhṛtāya anuddhṛtābhyām anuddhṛtebhyaḥ
Ablativeanuddhṛtāt anuddhṛtābhyām anuddhṛtebhyaḥ
Genitiveanuddhṛtasya anuddhṛtayoḥ anuddhṛtānām
Locativeanuddhṛte anuddhṛtayoḥ anuddhṛteṣu

Compound anuddhṛta -

Adverb -anuddhṛtam -anuddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria