Declension table of ?anudbhaṭa

Deva

NeuterSingularDualPlural
Nominativeanudbhaṭam anudbhaṭe anudbhaṭāni
Vocativeanudbhaṭa anudbhaṭe anudbhaṭāni
Accusativeanudbhaṭam anudbhaṭe anudbhaṭāni
Instrumentalanudbhaṭena anudbhaṭābhyām anudbhaṭaiḥ
Dativeanudbhaṭāya anudbhaṭābhyām anudbhaṭebhyaḥ
Ablativeanudbhaṭāt anudbhaṭābhyām anudbhaṭebhyaḥ
Genitiveanudbhaṭasya anudbhaṭayoḥ anudbhaṭānām
Locativeanudbhaṭe anudbhaṭayoḥ anudbhaṭeṣu

Compound anudbhaṭa -

Adverb -anudbhaṭam -anudbhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria