Declension table of ?anudbhaṭa

Deva

MasculineSingularDualPlural
Nominativeanudbhaṭaḥ anudbhaṭau anudbhaṭāḥ
Vocativeanudbhaṭa anudbhaṭau anudbhaṭāḥ
Accusativeanudbhaṭam anudbhaṭau anudbhaṭān
Instrumentalanudbhaṭena anudbhaṭābhyām anudbhaṭaiḥ anudbhaṭebhiḥ
Dativeanudbhaṭāya anudbhaṭābhyām anudbhaṭebhyaḥ
Ablativeanudbhaṭāt anudbhaṭābhyām anudbhaṭebhyaḥ
Genitiveanudbhaṭasya anudbhaṭayoḥ anudbhaṭānām
Locativeanudbhaṭe anudbhaṭayoḥ anudbhaṭeṣu

Compound anudbhaṭa -

Adverb -anudbhaṭam -anudbhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria