Declension table of ?anudattā

Deva

FeminineSingularDualPlural
Nominativeanudattā anudatte anudattāḥ
Vocativeanudatte anudatte anudattāḥ
Accusativeanudattām anudatte anudattāḥ
Instrumentalanudattayā anudattābhyām anudattābhiḥ
Dativeanudattāyai anudattābhyām anudattābhyaḥ
Ablativeanudattāyāḥ anudattābhyām anudattābhyaḥ
Genitiveanudattāyāḥ anudattayoḥ anudattānām
Locativeanudattāyām anudattayoḥ anudattāsu

Adverb -anudattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria