Declension table of ?anudatta

Deva

MasculineSingularDualPlural
Nominativeanudattaḥ anudattau anudattāḥ
Vocativeanudatta anudattau anudattāḥ
Accusativeanudattam anudattau anudattān
Instrumentalanudattena anudattābhyām anudattaiḥ anudattebhiḥ
Dativeanudattāya anudattābhyām anudattebhyaḥ
Ablativeanudattāt anudattābhyām anudattebhyaḥ
Genitiveanudattasya anudattayoḥ anudattānām
Locativeanudatte anudattayoḥ anudatteṣu

Compound anudatta -

Adverb -anudattam -anudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria