Declension table of ?anudara

Deva

NeuterSingularDualPlural
Nominativeanudaram anudare anudarāṇi
Vocativeanudara anudare anudarāṇi
Accusativeanudaram anudare anudarāṇi
Instrumentalanudareṇa anudarābhyām anudaraiḥ
Dativeanudarāya anudarābhyām anudarebhyaḥ
Ablativeanudarāt anudarābhyām anudarebhyaḥ
Genitiveanudarasya anudarayoḥ anudarāṇām
Locativeanudare anudarayoḥ anudareṣu

Compound anudara -

Adverb -anudaram -anudarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria