Declension table of ?anudāttodaya

Deva

NeuterSingularDualPlural
Nominativeanudāttodayam anudāttodaye anudāttodayāni
Vocativeanudāttodaya anudāttodaye anudāttodayāni
Accusativeanudāttodayam anudāttodaye anudāttodayāni
Instrumentalanudāttodayena anudāttodayābhyām anudāttodayaiḥ
Dativeanudāttodayāya anudāttodayābhyām anudāttodayebhyaḥ
Ablativeanudāttodayāt anudāttodayābhyām anudāttodayebhyaḥ
Genitiveanudāttodayasya anudāttodayayoḥ anudāttodayānām
Locativeanudāttodaye anudāttodayayoḥ anudāttodayeṣu

Compound anudāttodaya -

Adverb -anudāttodayam -anudāttodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria