Declension table of ?anudāttet

Deva

MasculineSingularDualPlural
Nominativeanudāttet anudāttetau anudāttetaḥ
Vocativeanudāttet anudāttetau anudāttetaḥ
Accusativeanudāttetam anudāttetau anudāttetaḥ
Instrumentalanudāttetā anudāttedbhyām anudāttedbhiḥ
Dativeanudāttete anudāttedbhyām anudāttedbhyaḥ
Ablativeanudāttetaḥ anudāttedbhyām anudāttedbhyaḥ
Genitiveanudāttetaḥ anudāttetoḥ anudāttetām
Locativeanudātteti anudāttetoḥ anudāttetsu

Compound anudāttet -

Adverb -anudāttet

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria