Declension table of ?anudaṇḍi

Deva

FeminineSingularDualPlural
Nominativeanudaṇḍiḥ anudaṇḍī anudaṇḍayaḥ
Vocativeanudaṇḍe anudaṇḍī anudaṇḍayaḥ
Accusativeanudaṇḍim anudaṇḍī anudaṇḍīḥ
Instrumentalanudaṇḍyā anudaṇḍibhyām anudaṇḍibhiḥ
Dativeanudaṇḍyai anudaṇḍaye anudaṇḍibhyām anudaṇḍibhyaḥ
Ablativeanudaṇḍyāḥ anudaṇḍeḥ anudaṇḍibhyām anudaṇḍibhyaḥ
Genitiveanudaṇḍyāḥ anudaṇḍeḥ anudaṇḍyoḥ anudaṇḍīnām
Locativeanudaṇḍyām anudaṇḍau anudaṇḍyoḥ anudaṇḍiṣu

Compound anudaṇḍi -

Adverb -anudaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria