Declension table of ?anudṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeanudṛṣṭiḥ anudṛṣṭī anudṛṣṭayaḥ
Vocativeanudṛṣṭe anudṛṣṭī anudṛṣṭayaḥ
Accusativeanudṛṣṭim anudṛṣṭī anudṛṣṭīḥ
Instrumentalanudṛṣṭyā anudṛṣṭibhyām anudṛṣṭibhiḥ
Dativeanudṛṣṭyai anudṛṣṭaye anudṛṣṭibhyām anudṛṣṭibhyaḥ
Ablativeanudṛṣṭyāḥ anudṛṣṭeḥ anudṛṣṭibhyām anudṛṣṭibhyaḥ
Genitiveanudṛṣṭyāḥ anudṛṣṭeḥ anudṛṣṭyoḥ anudṛṣṭīnām
Locativeanudṛṣṭyām anudṛṣṭau anudṛṣṭyoḥ anudṛṣṭiṣu

Compound anudṛṣṭi -

Adverb -anudṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria