Declension table of ?anucchindatā

Deva

FeminineSingularDualPlural
Nominativeanucchindatā anucchindate anucchindatāḥ
Vocativeanucchindate anucchindate anucchindatāḥ
Accusativeanucchindatām anucchindate anucchindatāḥ
Instrumentalanucchindatayā anucchindatābhyām anucchindatābhiḥ
Dativeanucchindatāyai anucchindatābhyām anucchindatābhyaḥ
Ablativeanucchindatāyāḥ anucchindatābhyām anucchindatābhyaḥ
Genitiveanucchindatāyāḥ anucchindatayoḥ anucchindatānām
Locativeanucchindatāyām anucchindatayoḥ anucchindatāsu

Adverb -anucchindatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria