Declension table of ?anucchiṣṭa

Deva

MasculineSingularDualPlural
Nominativeanucchiṣṭaḥ anucchiṣṭau anucchiṣṭāḥ
Vocativeanucchiṣṭa anucchiṣṭau anucchiṣṭāḥ
Accusativeanucchiṣṭam anucchiṣṭau anucchiṣṭān
Instrumentalanucchiṣṭena anucchiṣṭābhyām anucchiṣṭaiḥ anucchiṣṭebhiḥ
Dativeanucchiṣṭāya anucchiṣṭābhyām anucchiṣṭebhyaḥ
Ablativeanucchiṣṭāt anucchiṣṭābhyām anucchiṣṭebhyaḥ
Genitiveanucchiṣṭasya anucchiṣṭayoḥ anucchiṣṭānām
Locativeanucchiṣṭe anucchiṣṭayoḥ anucchiṣṭeṣu

Compound anucchiṣṭa -

Adverb -anucchiṣṭam -anucchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria