Declension table of ?anucchāda

Deva

MasculineSingularDualPlural
Nominativeanucchādaḥ anucchādau anucchādāḥ
Vocativeanucchāda anucchādau anucchādāḥ
Accusativeanucchādam anucchādau anucchādān
Instrumentalanucchādena anucchādābhyām anucchādaiḥ anucchādebhiḥ
Dativeanucchādāya anucchādābhyām anucchādebhyaḥ
Ablativeanucchādāt anucchādābhyām anucchādebhyaḥ
Genitiveanucchādasya anucchādayoḥ anucchādānām
Locativeanucchāde anucchādayoḥ anucchādeṣu

Compound anucchāda -

Adverb -anucchādam -anucchādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria