Declension table of ?anuccalatā

Deva

FeminineSingularDualPlural
Nominativeanuccalatā anuccalate anuccalatāḥ
Vocativeanuccalate anuccalate anuccalatāḥ
Accusativeanuccalatām anuccalate anuccalatāḥ
Instrumentalanuccalatayā anuccalatābhyām anuccalatābhiḥ
Dativeanuccalatāyai anuccalatābhyām anuccalatābhyaḥ
Ablativeanuccalatāyāḥ anuccalatābhyām anuccalatābhyaḥ
Genitiveanuccalatāyāḥ anuccalatayoḥ anuccalatānām
Locativeanuccalatāyām anuccalatayoḥ anuccalatāsu

Adverb -anuccalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria