Declension table of ?anuccāraṇa

Deva

NeuterSingularDualPlural
Nominativeanuccāraṇam anuccāraṇe anuccāraṇāni
Vocativeanuccāraṇa anuccāraṇe anuccāraṇāni
Accusativeanuccāraṇam anuccāraṇe anuccāraṇāni
Instrumentalanuccāraṇena anuccāraṇābhyām anuccāraṇaiḥ
Dativeanuccāraṇāya anuccāraṇābhyām anuccāraṇebhyaḥ
Ablativeanuccāraṇāt anuccāraṇābhyām anuccāraṇebhyaḥ
Genitiveanuccāraṇasya anuccāraṇayoḥ anuccāraṇānām
Locativeanuccāraṇe anuccāraṇayoḥ anuccāraṇeṣu

Compound anuccāraṇa -

Adverb -anuccāraṇam -anuccāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria