Declension table of ?anucāriṇī

Deva

FeminineSingularDualPlural
Nominativeanucāriṇī anucāriṇyau anucāriṇyaḥ
Vocativeanucāriṇi anucāriṇyau anucāriṇyaḥ
Accusativeanucāriṇīm anucāriṇyau anucāriṇīḥ
Instrumentalanucāriṇyā anucāriṇībhyām anucāriṇībhiḥ
Dativeanucāriṇyai anucāriṇībhyām anucāriṇībhyaḥ
Ablativeanucāriṇyāḥ anucāriṇībhyām anucāriṇībhyaḥ
Genitiveanucāriṇyāḥ anucāriṇyoḥ anucāriṇīnām
Locativeanucāriṇyām anucāriṇyoḥ anucāriṇīṣu

Compound anucāriṇi - anucāriṇī -

Adverb -anucāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria