Declension table of ?anubhūyamāna

Deva

NeuterSingularDualPlural
Nominativeanubhūyamānam anubhūyamāne anubhūyamānāni
Vocativeanubhūyamāna anubhūyamāne anubhūyamānāni
Accusativeanubhūyamānam anubhūyamāne anubhūyamānāni
Instrumentalanubhūyamānena anubhūyamānābhyām anubhūyamānaiḥ
Dativeanubhūyamānāya anubhūyamānābhyām anubhūyamānebhyaḥ
Ablativeanubhūyamānāt anubhūyamānābhyām anubhūyamānebhyaḥ
Genitiveanubhūyamānasya anubhūyamānayoḥ anubhūyamānānām
Locativeanubhūyamāne anubhūyamānayoḥ anubhūyamāneṣu

Compound anubhūyamāna -

Adverb -anubhūyamānam -anubhūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria