Declension table of ?anubhūyamāna

Deva

MasculineSingularDualPlural
Nominativeanubhūyamānaḥ anubhūyamānau anubhūyamānāḥ
Vocativeanubhūyamāna anubhūyamānau anubhūyamānāḥ
Accusativeanubhūyamānam anubhūyamānau anubhūyamānān
Instrumentalanubhūyamānena anubhūyamānābhyām anubhūyamānaiḥ anubhūyamānebhiḥ
Dativeanubhūyamānāya anubhūyamānābhyām anubhūyamānebhyaḥ
Ablativeanubhūyamānāt anubhūyamānābhyām anubhūyamānebhyaḥ
Genitiveanubhūyamānasya anubhūyamānayoḥ anubhūyamānānām
Locativeanubhūyamāne anubhūyamānayoḥ anubhūyamāneṣu

Compound anubhūyamāna -

Adverb -anubhūyamānam -anubhūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria