Declension table of ?anubhūtiprakāśa

Deva

MasculineSingularDualPlural
Nominativeanubhūtiprakāśaḥ anubhūtiprakāśau anubhūtiprakāśāḥ
Vocativeanubhūtiprakāśa anubhūtiprakāśau anubhūtiprakāśāḥ
Accusativeanubhūtiprakāśam anubhūtiprakāśau anubhūtiprakāśān
Instrumentalanubhūtiprakāśena anubhūtiprakāśābhyām anubhūtiprakāśaiḥ anubhūtiprakāśebhiḥ
Dativeanubhūtiprakāśāya anubhūtiprakāśābhyām anubhūtiprakāśebhyaḥ
Ablativeanubhūtiprakāśāt anubhūtiprakāśābhyām anubhūtiprakāśebhyaḥ
Genitiveanubhūtiprakāśasya anubhūtiprakāśayoḥ anubhūtiprakāśānām
Locativeanubhūtiprakāśe anubhūtiprakāśayoḥ anubhūtiprakāśeṣu

Compound anubhūtiprakāśa -

Adverb -anubhūtiprakāśam -anubhūtiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria