Declension table of ?anubhayātmatā

Deva

FeminineSingularDualPlural
Nominativeanubhayātmatā anubhayātmate anubhayātmatāḥ
Vocativeanubhayātmate anubhayātmate anubhayātmatāḥ
Accusativeanubhayātmatām anubhayātmate anubhayātmatāḥ
Instrumentalanubhayātmatayā anubhayātmatābhyām anubhayātmatābhiḥ
Dativeanubhayātmatāyai anubhayātmatābhyām anubhayātmatābhyaḥ
Ablativeanubhayātmatāyāḥ anubhayātmatābhyām anubhayātmatābhyaḥ
Genitiveanubhayātmatāyāḥ anubhayātmatayoḥ anubhayātmatānām
Locativeanubhayātmatāyām anubhayātmatayoḥ anubhayātmatāsu

Adverb -anubhayātmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria