Declension table of ?anubhayātman

Deva

NeuterSingularDualPlural
Nominativeanubhayātma anubhayātmanī anubhayātmāni
Vocativeanubhayātman anubhayātma anubhayātmanī anubhayātmāni
Accusativeanubhayātma anubhayātmanī anubhayātmāni
Instrumentalanubhayātmanā anubhayātmabhyām anubhayātmabhiḥ
Dativeanubhayātmane anubhayātmabhyām anubhayātmabhyaḥ
Ablativeanubhayātmanaḥ anubhayātmabhyām anubhayātmabhyaḥ
Genitiveanubhayātmanaḥ anubhayātmanoḥ anubhayātmanām
Locativeanubhayātmani anubhayātmanoḥ anubhayātmasu

Compound anubhayātma -

Adverb -anubhayātma -anubhayātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria