Declension table of ?anubhayātman

Deva

MasculineSingularDualPlural
Nominativeanubhayātmā anubhayātmānau anubhayātmānaḥ
Vocativeanubhayātman anubhayātmānau anubhayātmānaḥ
Accusativeanubhayātmānam anubhayātmānau anubhayātmanaḥ
Instrumentalanubhayātmanā anubhayātmabhyām anubhayātmabhiḥ
Dativeanubhayātmane anubhayātmabhyām anubhayātmabhyaḥ
Ablativeanubhayātmanaḥ anubhayātmabhyām anubhayātmabhyaḥ
Genitiveanubhayātmanaḥ anubhayātmanoḥ anubhayātmanām
Locativeanubhayātmani anubhayātmanoḥ anubhayātmasu

Compound anubhayātma -

Adverb -anubhayātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria