Declension table of ?anubhavārūḍhā

Deva

FeminineSingularDualPlural
Nominativeanubhavārūḍhā anubhavārūḍhe anubhavārūḍhāḥ
Vocativeanubhavārūḍhe anubhavārūḍhe anubhavārūḍhāḥ
Accusativeanubhavārūḍhām anubhavārūḍhe anubhavārūḍhāḥ
Instrumentalanubhavārūḍhayā anubhavārūḍhābhyām anubhavārūḍhābhiḥ
Dativeanubhavārūḍhāyai anubhavārūḍhābhyām anubhavārūḍhābhyaḥ
Ablativeanubhavārūḍhāyāḥ anubhavārūḍhābhyām anubhavārūḍhābhyaḥ
Genitiveanubhavārūḍhāyāḥ anubhavārūḍhayoḥ anubhavārūḍhānām
Locativeanubhavārūḍhāyām anubhavārūḍhayoḥ anubhavārūḍhāsu

Adverb -anubhavārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria