Declension table of ?anubhavārūḍha

Deva

NeuterSingularDualPlural
Nominativeanubhavārūḍham anubhavārūḍhe anubhavārūḍhāni
Vocativeanubhavārūḍha anubhavārūḍhe anubhavārūḍhāni
Accusativeanubhavārūḍham anubhavārūḍhe anubhavārūḍhāni
Instrumentalanubhavārūḍhena anubhavārūḍhābhyām anubhavārūḍhaiḥ
Dativeanubhavārūḍhāya anubhavārūḍhābhyām anubhavārūḍhebhyaḥ
Ablativeanubhavārūḍhāt anubhavārūḍhābhyām anubhavārūḍhebhyaḥ
Genitiveanubhavārūḍhasya anubhavārūḍhayoḥ anubhavārūḍhānām
Locativeanubhavārūḍhe anubhavārūḍhayoḥ anubhavārūḍheṣu

Compound anubhavārūḍha -

Adverb -anubhavārūḍham -anubhavārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria