Declension table of ?anubhavārūḍha

Deva

MasculineSingularDualPlural
Nominativeanubhavārūḍhaḥ anubhavārūḍhau anubhavārūḍhāḥ
Vocativeanubhavārūḍha anubhavārūḍhau anubhavārūḍhāḥ
Accusativeanubhavārūḍham anubhavārūḍhau anubhavārūḍhān
Instrumentalanubhavārūḍhena anubhavārūḍhābhyām anubhavārūḍhaiḥ anubhavārūḍhebhiḥ
Dativeanubhavārūḍhāya anubhavārūḍhābhyām anubhavārūḍhebhyaḥ
Ablativeanubhavārūḍhāt anubhavārūḍhābhyām anubhavārūḍhebhyaḥ
Genitiveanubhavārūḍhasya anubhavārūḍhayoḥ anubhavārūḍhānām
Locativeanubhavārūḍhe anubhavārūḍhayoḥ anubhavārūḍheṣu

Compound anubhavārūḍha -

Adverb -anubhavārūḍham -anubhavārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria