Declension table of ?anubhāvya

Deva

MasculineSingularDualPlural
Nominativeanubhāvyaḥ anubhāvyau anubhāvyāḥ
Vocativeanubhāvya anubhāvyau anubhāvyāḥ
Accusativeanubhāvyam anubhāvyau anubhāvyān
Instrumentalanubhāvyena anubhāvyābhyām anubhāvyaiḥ anubhāvyebhiḥ
Dativeanubhāvyāya anubhāvyābhyām anubhāvyebhyaḥ
Ablativeanubhāvyāt anubhāvyābhyām anubhāvyebhyaḥ
Genitiveanubhāvyasya anubhāvyayoḥ anubhāvyānām
Locativeanubhāvye anubhāvyayoḥ anubhāvyeṣu

Compound anubhāvya -

Adverb -anubhāvyam -anubhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria