Declension table of ?anubhāvin

Deva

MasculineSingularDualPlural
Nominativeanubhāvī anubhāvinau anubhāvinaḥ
Vocativeanubhāvin anubhāvinau anubhāvinaḥ
Accusativeanubhāvinam anubhāvinau anubhāvinaḥ
Instrumentalanubhāvinā anubhāvibhyām anubhāvibhiḥ
Dativeanubhāvine anubhāvibhyām anubhāvibhyaḥ
Ablativeanubhāvinaḥ anubhāvibhyām anubhāvibhyaḥ
Genitiveanubhāvinaḥ anubhāvinoḥ anubhāvinām
Locativeanubhāvini anubhāvinoḥ anubhāviṣu

Compound anubhāvi -

Adverb -anubhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria