Declension table of ?anubhāvana

Deva

NeuterSingularDualPlural
Nominativeanubhāvanam anubhāvane anubhāvanāni
Vocativeanubhāvana anubhāvane anubhāvanāni
Accusativeanubhāvanam anubhāvane anubhāvanāni
Instrumentalanubhāvanena anubhāvanābhyām anubhāvanaiḥ
Dativeanubhāvanāya anubhāvanābhyām anubhāvanebhyaḥ
Ablativeanubhāvanāt anubhāvanābhyām anubhāvanebhyaḥ
Genitiveanubhāvanasya anubhāvanayoḥ anubhāvanānām
Locativeanubhāvane anubhāvanayoḥ anubhāvaneṣu

Compound anubhāvana -

Adverb -anubhāvanam -anubhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria